Declension table of ?saṃvardhanīya

Deva

MasculineSingularDualPlural
Nominativesaṃvardhanīyaḥ saṃvardhanīyau saṃvardhanīyāḥ
Vocativesaṃvardhanīya saṃvardhanīyau saṃvardhanīyāḥ
Accusativesaṃvardhanīyam saṃvardhanīyau saṃvardhanīyān
Instrumentalsaṃvardhanīyena saṃvardhanīyābhyām saṃvardhanīyaiḥ saṃvardhanīyebhiḥ
Dativesaṃvardhanīyāya saṃvardhanīyābhyām saṃvardhanīyebhyaḥ
Ablativesaṃvardhanīyāt saṃvardhanīyābhyām saṃvardhanīyebhyaḥ
Genitivesaṃvardhanīyasya saṃvardhanīyayoḥ saṃvardhanīyānām
Locativesaṃvardhanīye saṃvardhanīyayoḥ saṃvardhanīyeṣu

Compound saṃvardhanīya -

Adverb -saṃvardhanīyam -saṃvardhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria