Declension table of saṃvardhana

Deva

NeuterSingularDualPlural
Nominativesaṃvardhanam saṃvardhane saṃvardhanāni
Vocativesaṃvardhana saṃvardhane saṃvardhanāni
Accusativesaṃvardhanam saṃvardhane saṃvardhanāni
Instrumentalsaṃvardhanena saṃvardhanābhyām saṃvardhanaiḥ
Dativesaṃvardhanāya saṃvardhanābhyām saṃvardhanebhyaḥ
Ablativesaṃvardhanāt saṃvardhanābhyām saṃvardhanebhyaḥ
Genitivesaṃvardhanasya saṃvardhanayoḥ saṃvardhanānām
Locativesaṃvardhane saṃvardhanayoḥ saṃvardhaneṣu

Compound saṃvardhana -

Adverb -saṃvardhanam -saṃvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria