Declension table of saṃvardhana

Deva

MasculineSingularDualPlural
Nominativesaṃvardhanaḥ saṃvardhanau saṃvardhanāḥ
Vocativesaṃvardhana saṃvardhanau saṃvardhanāḥ
Accusativesaṃvardhanam saṃvardhanau saṃvardhanān
Instrumentalsaṃvardhanena saṃvardhanābhyām saṃvardhanaiḥ saṃvardhanebhiḥ
Dativesaṃvardhanāya saṃvardhanābhyām saṃvardhanebhyaḥ
Ablativesaṃvardhanāt saṃvardhanābhyām saṃvardhanebhyaḥ
Genitivesaṃvardhanasya saṃvardhanayoḥ saṃvardhanānām
Locativesaṃvardhane saṃvardhanayoḥ saṃvardhaneṣu

Compound saṃvardhana -

Adverb -saṃvardhanam -saṃvardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria