Declension table of ?saṃvardhakā

Deva

FeminineSingularDualPlural
Nominativesaṃvardhakā saṃvardhake saṃvardhakāḥ
Vocativesaṃvardhake saṃvardhake saṃvardhakāḥ
Accusativesaṃvardhakām saṃvardhake saṃvardhakāḥ
Instrumentalsaṃvardhakayā saṃvardhakābhyām saṃvardhakābhiḥ
Dativesaṃvardhakāyai saṃvardhakābhyām saṃvardhakābhyaḥ
Ablativesaṃvardhakāyāḥ saṃvardhakābhyām saṃvardhakābhyaḥ
Genitivesaṃvardhakāyāḥ saṃvardhakayoḥ saṃvardhakānām
Locativesaṃvardhakāyām saṃvardhakayoḥ saṃvardhakāsu

Adverb -saṃvardhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria