Declension table of ?saṃvaravyākhyā

Deva

FeminineSingularDualPlural
Nominativesaṃvaravyākhyā saṃvaravyākhye saṃvaravyākhyāḥ
Vocativesaṃvaravyākhye saṃvaravyākhye saṃvaravyākhyāḥ
Accusativesaṃvaravyākhyām saṃvaravyākhye saṃvaravyākhyāḥ
Instrumentalsaṃvaravyākhyayā saṃvaravyākhyābhyām saṃvaravyākhyābhiḥ
Dativesaṃvaravyākhyāyai saṃvaravyākhyābhyām saṃvaravyākhyābhyaḥ
Ablativesaṃvaravyākhyāyāḥ saṃvaravyākhyābhyām saṃvaravyākhyābhyaḥ
Genitivesaṃvaravyākhyāyāḥ saṃvaravyākhyayoḥ saṃvaravyākhyāṇām
Locativesaṃvaravyākhyāyām saṃvaravyākhyayoḥ saṃvaravyākhyāsu

Adverb -saṃvaravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria