Declension table of ?saṃvaraviṃśaka

Deva

NeuterSingularDualPlural
Nominativesaṃvaraviṃśakam saṃvaraviṃśake saṃvaraviṃśakāni
Vocativesaṃvaraviṃśaka saṃvaraviṃśake saṃvaraviṃśakāni
Accusativesaṃvaraviṃśakam saṃvaraviṃśake saṃvaraviṃśakāni
Instrumentalsaṃvaraviṃśakena saṃvaraviṃśakābhyām saṃvaraviṃśakaiḥ
Dativesaṃvaraviṃśakāya saṃvaraviṃśakābhyām saṃvaraviṃśakebhyaḥ
Ablativesaṃvaraviṃśakāt saṃvaraviṃśakābhyām saṃvaraviṃśakebhyaḥ
Genitivesaṃvaraviṃśakasya saṃvaraviṃśakayoḥ saṃvaraviṃśakānām
Locativesaṃvaraviṃśake saṃvaraviṃśakayoḥ saṃvaraviṃśakeṣu

Compound saṃvaraviṃśaka -

Adverb -saṃvaraviṃśakam -saṃvaraviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria