Declension table of ?saṃvaraṇīyā

Deva

FeminineSingularDualPlural
Nominativesaṃvaraṇīyā saṃvaraṇīye saṃvaraṇīyāḥ
Vocativesaṃvaraṇīye saṃvaraṇīye saṃvaraṇīyāḥ
Accusativesaṃvaraṇīyām saṃvaraṇīye saṃvaraṇīyāḥ
Instrumentalsaṃvaraṇīyayā saṃvaraṇīyābhyām saṃvaraṇīyābhiḥ
Dativesaṃvaraṇīyāyai saṃvaraṇīyābhyām saṃvaraṇīyābhyaḥ
Ablativesaṃvaraṇīyāyāḥ saṃvaraṇīyābhyām saṃvaraṇīyābhyaḥ
Genitivesaṃvaraṇīyāyāḥ saṃvaraṇīyayoḥ saṃvaraṇīyānām
Locativesaṃvaraṇīyāyām saṃvaraṇīyayoḥ saṃvaraṇīyāsu

Adverb -saṃvaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria