Declension table of ?saṃvaraṇīya

Deva

NeuterSingularDualPlural
Nominativesaṃvaraṇīyam saṃvaraṇīye saṃvaraṇīyāni
Vocativesaṃvaraṇīya saṃvaraṇīye saṃvaraṇīyāni
Accusativesaṃvaraṇīyam saṃvaraṇīye saṃvaraṇīyāni
Instrumentalsaṃvaraṇīyena saṃvaraṇīyābhyām saṃvaraṇīyaiḥ
Dativesaṃvaraṇīyāya saṃvaraṇīyābhyām saṃvaraṇīyebhyaḥ
Ablativesaṃvaraṇīyāt saṃvaraṇīyābhyām saṃvaraṇīyebhyaḥ
Genitivesaṃvaraṇīyasya saṃvaraṇīyayoḥ saṃvaraṇīyānām
Locativesaṃvaraṇīye saṃvaraṇīyayoḥ saṃvaraṇīyeṣu

Compound saṃvaraṇīya -

Adverb -saṃvaraṇīyam -saṃvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria