Declension table of ?saṃvaraṇīya

Deva

MasculineSingularDualPlural
Nominativesaṃvaraṇīyaḥ saṃvaraṇīyau saṃvaraṇīyāḥ
Vocativesaṃvaraṇīya saṃvaraṇīyau saṃvaraṇīyāḥ
Accusativesaṃvaraṇīyam saṃvaraṇīyau saṃvaraṇīyān
Instrumentalsaṃvaraṇīyena saṃvaraṇīyābhyām saṃvaraṇīyaiḥ saṃvaraṇīyebhiḥ
Dativesaṃvaraṇīyāya saṃvaraṇīyābhyām saṃvaraṇīyebhyaḥ
Ablativesaṃvaraṇīyāt saṃvaraṇīyābhyām saṃvaraṇīyebhyaḥ
Genitivesaṃvaraṇīyasya saṃvaraṇīyayoḥ saṃvaraṇīyānām
Locativesaṃvaraṇīye saṃvaraṇīyayoḥ saṃvaraṇīyeṣu

Compound saṃvaraṇīya -

Adverb -saṃvaraṇīyam -saṃvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria