Declension table of ?saṃvaraṇanātaka

Deva

NeuterSingularDualPlural
Nominativesaṃvaraṇanātakam saṃvaraṇanātake saṃvaraṇanātakāni
Vocativesaṃvaraṇanātaka saṃvaraṇanātake saṃvaraṇanātakāni
Accusativesaṃvaraṇanātakam saṃvaraṇanātake saṃvaraṇanātakāni
Instrumentalsaṃvaraṇanātakena saṃvaraṇanātakābhyām saṃvaraṇanātakaiḥ
Dativesaṃvaraṇanātakāya saṃvaraṇanātakābhyām saṃvaraṇanātakebhyaḥ
Ablativesaṃvaraṇanātakāt saṃvaraṇanātakābhyām saṃvaraṇanātakebhyaḥ
Genitivesaṃvaraṇanātakasya saṃvaraṇanātakayoḥ saṃvaraṇanātakānām
Locativesaṃvaraṇanātake saṃvaraṇanātakayoḥ saṃvaraṇanātakeṣu

Compound saṃvaraṇanātaka -

Adverb -saṃvaraṇanātakam -saṃvaraṇanātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria