Declension table of saṃvara

Deva

NeuterSingularDualPlural
Nominativesaṃvaram saṃvare saṃvarāṇi
Vocativesaṃvara saṃvare saṃvarāṇi
Accusativesaṃvaram saṃvare saṃvarāṇi
Instrumentalsaṃvareṇa saṃvarābhyām saṃvaraiḥ
Dativesaṃvarāya saṃvarābhyām saṃvarebhyaḥ
Ablativesaṃvarāt saṃvarābhyām saṃvarebhyaḥ
Genitivesaṃvarasya saṃvarayoḥ saṃvarāṇām
Locativesaṃvare saṃvarayoḥ saṃvareṣu

Compound saṃvara -

Adverb -saṃvaram -saṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria