Declension table of saṃvara

Deva

MasculineSingularDualPlural
Nominativesaṃvaraḥ saṃvarau saṃvarāḥ
Vocativesaṃvara saṃvarau saṃvarāḥ
Accusativesaṃvaram saṃvarau saṃvarān
Instrumentalsaṃvareṇa saṃvarābhyām saṃvaraiḥ saṃvarebhiḥ
Dativesaṃvarāya saṃvarābhyām saṃvarebhyaḥ
Ablativesaṃvarāt saṃvarābhyām saṃvarebhyaḥ
Genitivesaṃvarasya saṃvarayoḥ saṃvarāṇām
Locativesaṃvare saṃvarayoḥ saṃvareṣu

Compound saṃvara -

Adverb -saṃvaram -saṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria