Declension table of ?saṃvarṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvarṣaṇam saṃvarṣaṇe saṃvarṣaṇāni
Vocativesaṃvarṣaṇa saṃvarṣaṇe saṃvarṣaṇāni
Accusativesaṃvarṣaṇam saṃvarṣaṇe saṃvarṣaṇāni
Instrumentalsaṃvarṣaṇena saṃvarṣaṇābhyām saṃvarṣaṇaiḥ
Dativesaṃvarṣaṇāya saṃvarṣaṇābhyām saṃvarṣaṇebhyaḥ
Ablativesaṃvarṣaṇāt saṃvarṣaṇābhyām saṃvarṣaṇebhyaḥ
Genitivesaṃvarṣaṇasya saṃvarṣaṇayoḥ saṃvarṣaṇānām
Locativesaṃvarṣaṇe saṃvarṣaṇayoḥ saṃvarṣaṇeṣu

Compound saṃvarṣaṇa -

Adverb -saṃvarṣaṇam -saṃvarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria