Declension table of ?saṃvarṇitamānasa

Deva

MasculineSingularDualPlural
Nominativesaṃvarṇitamānasaḥ saṃvarṇitamānasau saṃvarṇitamānasāḥ
Vocativesaṃvarṇitamānasa saṃvarṇitamānasau saṃvarṇitamānasāḥ
Accusativesaṃvarṇitamānasam saṃvarṇitamānasau saṃvarṇitamānasān
Instrumentalsaṃvarṇitamānasena saṃvarṇitamānasābhyām saṃvarṇitamānasaiḥ saṃvarṇitamānasebhiḥ
Dativesaṃvarṇitamānasāya saṃvarṇitamānasābhyām saṃvarṇitamānasebhyaḥ
Ablativesaṃvarṇitamānasāt saṃvarṇitamānasābhyām saṃvarṇitamānasebhyaḥ
Genitivesaṃvarṇitamānasasya saṃvarṇitamānasayoḥ saṃvarṇitamānasānām
Locativesaṃvarṇitamānase saṃvarṇitamānasayoḥ saṃvarṇitamānaseṣu

Compound saṃvarṇitamānasa -

Adverb -saṃvarṇitamānasam -saṃvarṇitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria