Declension table of ?saṃvarṇita

Deva

NeuterSingularDualPlural
Nominativesaṃvarṇitam saṃvarṇite saṃvarṇitāni
Vocativesaṃvarṇita saṃvarṇite saṃvarṇitāni
Accusativesaṃvarṇitam saṃvarṇite saṃvarṇitāni
Instrumentalsaṃvarṇitena saṃvarṇitābhyām saṃvarṇitaiḥ
Dativesaṃvarṇitāya saṃvarṇitābhyām saṃvarṇitebhyaḥ
Ablativesaṃvarṇitāt saṃvarṇitābhyām saṃvarṇitebhyaḥ
Genitivesaṃvarṇitasya saṃvarṇitayoḥ saṃvarṇitānām
Locativesaṃvarṇite saṃvarṇitayoḥ saṃvarṇiteṣu

Compound saṃvarṇita -

Adverb -saṃvarṇitam -saṃvarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria