Declension table of ?saṃvarṇita

Deva

MasculineSingularDualPlural
Nominativesaṃvarṇitaḥ saṃvarṇitau saṃvarṇitāḥ
Vocativesaṃvarṇita saṃvarṇitau saṃvarṇitāḥ
Accusativesaṃvarṇitam saṃvarṇitau saṃvarṇitān
Instrumentalsaṃvarṇitena saṃvarṇitābhyām saṃvarṇitaiḥ saṃvarṇitebhiḥ
Dativesaṃvarṇitāya saṃvarṇitābhyām saṃvarṇitebhyaḥ
Ablativesaṃvarṇitāt saṃvarṇitābhyām saṃvarṇitebhyaḥ
Genitivesaṃvarṇitasya saṃvarṇitayoḥ saṃvarṇitānām
Locativesaṃvarṇite saṃvarṇitayoḥ saṃvarṇiteṣu

Compound saṃvarṇita -

Adverb -saṃvarṇitam -saṃvarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria