Declension table of ?saṃvapana

Deva

NeuterSingularDualPlural
Nominativesaṃvapanam saṃvapane saṃvapanāni
Vocativesaṃvapana saṃvapane saṃvapanāni
Accusativesaṃvapanam saṃvapane saṃvapanāni
Instrumentalsaṃvapanena saṃvapanābhyām saṃvapanaiḥ
Dativesaṃvapanāya saṃvapanābhyām saṃvapanebhyaḥ
Ablativesaṃvapanāt saṃvapanābhyām saṃvapanebhyaḥ
Genitivesaṃvapanasya saṃvapanayoḥ saṃvapanānām
Locativesaṃvapane saṃvapanayoḥ saṃvapaneṣu

Compound saṃvapana -

Adverb -saṃvapanam -saṃvapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria