Declension table of ?saṃvanana

Deva

NeuterSingularDualPlural
Nominativesaṃvananam saṃvanane saṃvananāni
Vocativesaṃvanana saṃvanane saṃvananāni
Accusativesaṃvananam saṃvanane saṃvananāni
Instrumentalsaṃvananena saṃvananābhyām saṃvananaiḥ
Dativesaṃvananāya saṃvananābhyām saṃvananebhyaḥ
Ablativesaṃvananāt saṃvananābhyām saṃvananebhyaḥ
Genitivesaṃvananasya saṃvananayoḥ saṃvananānām
Locativesaṃvanane saṃvananayoḥ saṃvananeṣu

Compound saṃvanana -

Adverb -saṃvananam -saṃvananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria