Declension table of ?saṃvalitā

Deva

FeminineSingularDualPlural
Nominativesaṃvalitā saṃvalite saṃvalitāḥ
Vocativesaṃvalite saṃvalite saṃvalitāḥ
Accusativesaṃvalitām saṃvalite saṃvalitāḥ
Instrumentalsaṃvalitayā saṃvalitābhyām saṃvalitābhiḥ
Dativesaṃvalitāyai saṃvalitābhyām saṃvalitābhyaḥ
Ablativesaṃvalitāyāḥ saṃvalitābhyām saṃvalitābhyaḥ
Genitivesaṃvalitāyāḥ saṃvalitayoḥ saṃvalitānām
Locativesaṃvalitāyām saṃvalitayoḥ saṃvalitāsu

Adverb -saṃvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria