Declension table of ?saṃvalita

Deva

NeuterSingularDualPlural
Nominativesaṃvalitam saṃvalite saṃvalitāni
Vocativesaṃvalita saṃvalite saṃvalitāni
Accusativesaṃvalitam saṃvalite saṃvalitāni
Instrumentalsaṃvalitena saṃvalitābhyām saṃvalitaiḥ
Dativesaṃvalitāya saṃvalitābhyām saṃvalitebhyaḥ
Ablativesaṃvalitāt saṃvalitābhyām saṃvalitebhyaḥ
Genitivesaṃvalitasya saṃvalitayoḥ saṃvalitānām
Locativesaṃvalite saṃvalitayoḥ saṃvaliteṣu

Compound saṃvalita -

Adverb -saṃvalitam -saṃvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria