Declension table of ?saṃvalgita

Deva

NeuterSingularDualPlural
Nominativesaṃvalgitam saṃvalgite saṃvalgitāni
Vocativesaṃvalgita saṃvalgite saṃvalgitāni
Accusativesaṃvalgitam saṃvalgite saṃvalgitāni
Instrumentalsaṃvalgitena saṃvalgitābhyām saṃvalgitaiḥ
Dativesaṃvalgitāya saṃvalgitābhyām saṃvalgitebhyaḥ
Ablativesaṃvalgitāt saṃvalgitābhyām saṃvalgitebhyaḥ
Genitivesaṃvalgitasya saṃvalgitayoḥ saṃvalgitānām
Locativesaṃvalgite saṃvalgitayoḥ saṃvalgiteṣu

Compound saṃvalgita -

Adverb -saṃvalgitam -saṃvalgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria