Declension table of ?saṃvahana

Deva

NeuterSingularDualPlural
Nominativesaṃvahanam saṃvahane saṃvahanāni
Vocativesaṃvahana saṃvahane saṃvahanāni
Accusativesaṃvahanam saṃvahane saṃvahanāni
Instrumentalsaṃvahanena saṃvahanābhyām saṃvahanaiḥ
Dativesaṃvahanāya saṃvahanābhyām saṃvahanebhyaḥ
Ablativesaṃvahanāt saṃvahanābhyām saṃvahanebhyaḥ
Genitivesaṃvahanasya saṃvahanayoḥ saṃvahanānām
Locativesaṃvahane saṃvahanayoḥ saṃvahaneṣu

Compound saṃvahana -

Adverb -saṃvahanam -saṃvahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria