Declension table of saṃvaha

Deva

MasculineSingularDualPlural
Nominativesaṃvahaḥ saṃvahau saṃvahāḥ
Vocativesaṃvaha saṃvahau saṃvahāḥ
Accusativesaṃvaham saṃvahau saṃvahān
Instrumentalsaṃvahena saṃvahābhyām saṃvahaiḥ saṃvahebhiḥ
Dativesaṃvahāya saṃvahābhyām saṃvahebhyaḥ
Ablativesaṃvahāt saṃvahābhyām saṃvahebhyaḥ
Genitivesaṃvahasya saṃvahayoḥ saṃvahānām
Locativesaṃvahe saṃvahayoḥ saṃvaheṣu

Compound saṃvaha -

Adverb -saṃvaham -saṃvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria