Declension table of ?saṃvaditavya

Deva

NeuterSingularDualPlural
Nominativesaṃvaditavyam saṃvaditavye saṃvaditavyāni
Vocativesaṃvaditavya saṃvaditavye saṃvaditavyāni
Accusativesaṃvaditavyam saṃvaditavye saṃvaditavyāni
Instrumentalsaṃvaditavyena saṃvaditavyābhyām saṃvaditavyaiḥ
Dativesaṃvaditavyāya saṃvaditavyābhyām saṃvaditavyebhyaḥ
Ablativesaṃvaditavyāt saṃvaditavyābhyām saṃvaditavyebhyaḥ
Genitivesaṃvaditavyasya saṃvaditavyayoḥ saṃvaditavyānām
Locativesaṃvaditavye saṃvaditavyayoḥ saṃvaditavyeṣu

Compound saṃvaditavya -

Adverb -saṃvaditavyam -saṃvaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria