Declension table of ?saṃvaditavya

Deva

MasculineSingularDualPlural
Nominativesaṃvaditavyaḥ saṃvaditavyau saṃvaditavyāḥ
Vocativesaṃvaditavya saṃvaditavyau saṃvaditavyāḥ
Accusativesaṃvaditavyam saṃvaditavyau saṃvaditavyān
Instrumentalsaṃvaditavyena saṃvaditavyābhyām saṃvaditavyaiḥ saṃvaditavyebhiḥ
Dativesaṃvaditavyāya saṃvaditavyābhyām saṃvaditavyebhyaḥ
Ablativesaṃvaditavyāt saṃvaditavyābhyām saṃvaditavyebhyaḥ
Genitivesaṃvaditavyasya saṃvaditavyayoḥ saṃvaditavyānām
Locativesaṃvaditavye saṃvaditavyayoḥ saṃvaditavyeṣu

Compound saṃvaditavya -

Adverb -saṃvaditavyam -saṃvaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria