Declension table of ?saṃvāvadūkā

Deva

FeminineSingularDualPlural
Nominativesaṃvāvadūkā saṃvāvadūke saṃvāvadūkāḥ
Vocativesaṃvāvadūke saṃvāvadūke saṃvāvadūkāḥ
Accusativesaṃvāvadūkām saṃvāvadūke saṃvāvadūkāḥ
Instrumentalsaṃvāvadūkayā saṃvāvadūkābhyām saṃvāvadūkābhiḥ
Dativesaṃvāvadūkāyai saṃvāvadūkābhyām saṃvāvadūkābhyaḥ
Ablativesaṃvāvadūkāyāḥ saṃvāvadūkābhyām saṃvāvadūkābhyaḥ
Genitivesaṃvāvadūkāyāḥ saṃvāvadūkayoḥ saṃvāvadūkānām
Locativesaṃvāvadūkāyām saṃvāvadūkayoḥ saṃvāvadūkāsu

Adverb -saṃvāvadūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria