Declension table of ?saṃvāvadūka

Deva

MasculineSingularDualPlural
Nominativesaṃvāvadūkaḥ saṃvāvadūkau saṃvāvadūkāḥ
Vocativesaṃvāvadūka saṃvāvadūkau saṃvāvadūkāḥ
Accusativesaṃvāvadūkam saṃvāvadūkau saṃvāvadūkān
Instrumentalsaṃvāvadūkena saṃvāvadūkābhyām saṃvāvadūkaiḥ saṃvāvadūkebhiḥ
Dativesaṃvāvadūkāya saṃvāvadūkābhyām saṃvāvadūkebhyaḥ
Ablativesaṃvāvadūkāt saṃvāvadūkābhyām saṃvāvadūkebhyaḥ
Genitivesaṃvāvadūkasya saṃvāvadūkayoḥ saṃvāvadūkānām
Locativesaṃvāvadūke saṃvāvadūkayoḥ saṃvāvadūkeṣu

Compound saṃvāvadūka -

Adverb -saṃvāvadūkam -saṃvāvadūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria