Declension table of ?saṃvāsitā

Deva

FeminineSingularDualPlural
Nominativesaṃvāsitā saṃvāsite saṃvāsitāḥ
Vocativesaṃvāsite saṃvāsite saṃvāsitāḥ
Accusativesaṃvāsitām saṃvāsite saṃvāsitāḥ
Instrumentalsaṃvāsitayā saṃvāsitābhyām saṃvāsitābhiḥ
Dativesaṃvāsitāyai saṃvāsitābhyām saṃvāsitābhyaḥ
Ablativesaṃvāsitāyāḥ saṃvāsitābhyām saṃvāsitābhyaḥ
Genitivesaṃvāsitāyāḥ saṃvāsitayoḥ saṃvāsitānām
Locativesaṃvāsitāyām saṃvāsitayoḥ saṃvāsitāsu

Adverb -saṃvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria