Declension table of ?saṃvāsita

Deva

MasculineSingularDualPlural
Nominativesaṃvāsitaḥ saṃvāsitau saṃvāsitāḥ
Vocativesaṃvāsita saṃvāsitau saṃvāsitāḥ
Accusativesaṃvāsitam saṃvāsitau saṃvāsitān
Instrumentalsaṃvāsitena saṃvāsitābhyām saṃvāsitaiḥ saṃvāsitebhiḥ
Dativesaṃvāsitāya saṃvāsitābhyām saṃvāsitebhyaḥ
Ablativesaṃvāsitāt saṃvāsitābhyām saṃvāsitebhyaḥ
Genitivesaṃvāsitasya saṃvāsitayoḥ saṃvāsitānām
Locativesaṃvāsite saṃvāsitayoḥ saṃvāsiteṣu

Compound saṃvāsita -

Adverb -saṃvāsitam -saṃvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria