Declension table of ?saṃvāsinī

Deva

FeminineSingularDualPlural
Nominativesaṃvāsinī saṃvāsinyau saṃvāsinyaḥ
Vocativesaṃvāsini saṃvāsinyau saṃvāsinyaḥ
Accusativesaṃvāsinīm saṃvāsinyau saṃvāsinīḥ
Instrumentalsaṃvāsinyā saṃvāsinībhyām saṃvāsinībhiḥ
Dativesaṃvāsinyai saṃvāsinībhyām saṃvāsinībhyaḥ
Ablativesaṃvāsinyāḥ saṃvāsinībhyām saṃvāsinībhyaḥ
Genitivesaṃvāsinyāḥ saṃvāsinyoḥ saṃvāsinīnām
Locativesaṃvāsinyām saṃvāsinyoḥ saṃvāsinīṣu

Compound saṃvāsini - saṃvāsinī -

Adverb -saṃvāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria