Declension table of saṃvāsa

Deva

MasculineSingularDualPlural
Nominativesaṃvāsaḥ saṃvāsau saṃvāsāḥ
Vocativesaṃvāsa saṃvāsau saṃvāsāḥ
Accusativesaṃvāsam saṃvāsau saṃvāsān
Instrumentalsaṃvāsena saṃvāsābhyām saṃvāsaiḥ saṃvāsebhiḥ
Dativesaṃvāsāya saṃvāsābhyām saṃvāsebhyaḥ
Ablativesaṃvāsāt saṃvāsābhyām saṃvāsebhyaḥ
Genitivesaṃvāsasya saṃvāsayoḥ saṃvāsānām
Locativesaṃvāse saṃvāsayoḥ saṃvāseṣu

Compound saṃvāsa -

Adverb -saṃvāsam -saṃvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria