Declension table of ?saṃvārayiṣṇu

Deva

NeuterSingularDualPlural
Nominativesaṃvārayiṣṇu saṃvārayiṣṇunī saṃvārayiṣṇūni
Vocativesaṃvārayiṣṇu saṃvārayiṣṇunī saṃvārayiṣṇūni
Accusativesaṃvārayiṣṇu saṃvārayiṣṇunī saṃvārayiṣṇūni
Instrumentalsaṃvārayiṣṇunā saṃvārayiṣṇubhyām saṃvārayiṣṇubhiḥ
Dativesaṃvārayiṣṇune saṃvārayiṣṇubhyām saṃvārayiṣṇubhyaḥ
Ablativesaṃvārayiṣṇunaḥ saṃvārayiṣṇubhyām saṃvārayiṣṇubhyaḥ
Genitivesaṃvārayiṣṇunaḥ saṃvārayiṣṇunoḥ saṃvārayiṣṇūnām
Locativesaṃvārayiṣṇuni saṃvārayiṣṇunoḥ saṃvārayiṣṇuṣu

Compound saṃvārayiṣṇu -

Adverb -saṃvārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria