Declension table of ?saṃvārayiṣṇu

Deva

MasculineSingularDualPlural
Nominativesaṃvārayiṣṇuḥ saṃvārayiṣṇū saṃvārayiṣṇavaḥ
Vocativesaṃvārayiṣṇo saṃvārayiṣṇū saṃvārayiṣṇavaḥ
Accusativesaṃvārayiṣṇum saṃvārayiṣṇū saṃvārayiṣṇūn
Instrumentalsaṃvārayiṣṇunā saṃvārayiṣṇubhyām saṃvārayiṣṇubhiḥ
Dativesaṃvārayiṣṇave saṃvārayiṣṇubhyām saṃvārayiṣṇubhyaḥ
Ablativesaṃvārayiṣṇoḥ saṃvārayiṣṇubhyām saṃvārayiṣṇubhyaḥ
Genitivesaṃvārayiṣṇoḥ saṃvārayiṣṇvoḥ saṃvārayiṣṇūnām
Locativesaṃvārayiṣṇau saṃvārayiṣṇvoḥ saṃvārayiṣṇuṣu

Compound saṃvārayiṣṇu -

Adverb -saṃvārayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria