Declension table of ?saṃvāraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃvāraṇam saṃvāraṇe saṃvāraṇāni
Vocativesaṃvāraṇa saṃvāraṇe saṃvāraṇāni
Accusativesaṃvāraṇam saṃvāraṇe saṃvāraṇāni
Instrumentalsaṃvāraṇena saṃvāraṇābhyām saṃvāraṇaiḥ
Dativesaṃvāraṇāya saṃvāraṇābhyām saṃvāraṇebhyaḥ
Ablativesaṃvāraṇāt saṃvāraṇābhyām saṃvāraṇebhyaḥ
Genitivesaṃvāraṇasya saṃvāraṇayoḥ saṃvāraṇānām
Locativesaṃvāraṇe saṃvāraṇayoḥ saṃvāraṇeṣu

Compound saṃvāraṇa -

Adverb -saṃvāraṇam -saṃvāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria