Declension table of ?saṃvāpa

Deva

MasculineSingularDualPlural
Nominativesaṃvāpaḥ saṃvāpau saṃvāpāḥ
Vocativesaṃvāpa saṃvāpau saṃvāpāḥ
Accusativesaṃvāpam saṃvāpau saṃvāpān
Instrumentalsaṃvāpena saṃvāpābhyām saṃvāpaiḥ saṃvāpebhiḥ
Dativesaṃvāpāya saṃvāpābhyām saṃvāpebhyaḥ
Ablativesaṃvāpāt saṃvāpābhyām saṃvāpebhyaḥ
Genitivesaṃvāpasya saṃvāpayoḥ saṃvāpānām
Locativesaṃvāpe saṃvāpayoḥ saṃvāpeṣu

Compound saṃvāpa -

Adverb -saṃvāpam -saṃvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria