Declension table of ?saṃvāhyā

Deva

FeminineSingularDualPlural
Nominativesaṃvāhyā saṃvāhye saṃvāhyāḥ
Vocativesaṃvāhye saṃvāhye saṃvāhyāḥ
Accusativesaṃvāhyām saṃvāhye saṃvāhyāḥ
Instrumentalsaṃvāhyayā saṃvāhyābhyām saṃvāhyābhiḥ
Dativesaṃvāhyāyai saṃvāhyābhyām saṃvāhyābhyaḥ
Ablativesaṃvāhyāyāḥ saṃvāhyābhyām saṃvāhyābhyaḥ
Genitivesaṃvāhyāyāḥ saṃvāhyayoḥ saṃvāhyānām
Locativesaṃvāhyāyām saṃvāhyayoḥ saṃvāhyāsu

Adverb -saṃvāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria