Declension table of ?saṃvāhya

Deva

NeuterSingularDualPlural
Nominativesaṃvāhyam saṃvāhye saṃvāhyāni
Vocativesaṃvāhya saṃvāhye saṃvāhyāni
Accusativesaṃvāhyam saṃvāhye saṃvāhyāni
Instrumentalsaṃvāhyena saṃvāhyābhyām saṃvāhyaiḥ
Dativesaṃvāhyāya saṃvāhyābhyām saṃvāhyebhyaḥ
Ablativesaṃvāhyāt saṃvāhyābhyām saṃvāhyebhyaḥ
Genitivesaṃvāhyasya saṃvāhyayoḥ saṃvāhyānām
Locativesaṃvāhye saṃvāhyayoḥ saṃvāhyeṣu

Compound saṃvāhya -

Adverb -saṃvāhyam -saṃvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria