Declension table of ?saṃvāhya

Deva

MasculineSingularDualPlural
Nominativesaṃvāhyaḥ saṃvāhyau saṃvāhyāḥ
Vocativesaṃvāhya saṃvāhyau saṃvāhyāḥ
Accusativesaṃvāhyam saṃvāhyau saṃvāhyān
Instrumentalsaṃvāhyena saṃvāhyābhyām saṃvāhyaiḥ saṃvāhyebhiḥ
Dativesaṃvāhyāya saṃvāhyābhyām saṃvāhyebhyaḥ
Ablativesaṃvāhyāt saṃvāhyābhyām saṃvāhyebhyaḥ
Genitivesaṃvāhyasya saṃvāhyayoḥ saṃvāhyānām
Locativesaṃvāhye saṃvāhyayoḥ saṃvāhyeṣu

Compound saṃvāhya -

Adverb -saṃvāhyam -saṃvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria