Declension table of ?saṃvāhitavya

Deva

NeuterSingularDualPlural
Nominativesaṃvāhitavyam saṃvāhitavye saṃvāhitavyāni
Vocativesaṃvāhitavya saṃvāhitavye saṃvāhitavyāni
Accusativesaṃvāhitavyam saṃvāhitavye saṃvāhitavyāni
Instrumentalsaṃvāhitavyena saṃvāhitavyābhyām saṃvāhitavyaiḥ
Dativesaṃvāhitavyāya saṃvāhitavyābhyām saṃvāhitavyebhyaḥ
Ablativesaṃvāhitavyāt saṃvāhitavyābhyām saṃvāhitavyebhyaḥ
Genitivesaṃvāhitavyasya saṃvāhitavyayoḥ saṃvāhitavyānām
Locativesaṃvāhitavye saṃvāhitavyayoḥ saṃvāhitavyeṣu

Compound saṃvāhitavya -

Adverb -saṃvāhitavyam -saṃvāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria