Declension table of ?saṃvāhitavya

Deva

MasculineSingularDualPlural
Nominativesaṃvāhitavyaḥ saṃvāhitavyau saṃvāhitavyāḥ
Vocativesaṃvāhitavya saṃvāhitavyau saṃvāhitavyāḥ
Accusativesaṃvāhitavyam saṃvāhitavyau saṃvāhitavyān
Instrumentalsaṃvāhitavyena saṃvāhitavyābhyām saṃvāhitavyaiḥ saṃvāhitavyebhiḥ
Dativesaṃvāhitavyāya saṃvāhitavyābhyām saṃvāhitavyebhyaḥ
Ablativesaṃvāhitavyāt saṃvāhitavyābhyām saṃvāhitavyebhyaḥ
Genitivesaṃvāhitavyasya saṃvāhitavyayoḥ saṃvāhitavyānām
Locativesaṃvāhitavye saṃvāhitavyayoḥ saṃvāhitavyeṣu

Compound saṃvāhitavya -

Adverb -saṃvāhitavyam -saṃvāhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria