Declension table of ?saṃvāhinī

Deva

FeminineSingularDualPlural
Nominativesaṃvāhinī saṃvāhinyau saṃvāhinyaḥ
Vocativesaṃvāhini saṃvāhinyau saṃvāhinyaḥ
Accusativesaṃvāhinīm saṃvāhinyau saṃvāhinīḥ
Instrumentalsaṃvāhinyā saṃvāhinībhyām saṃvāhinībhiḥ
Dativesaṃvāhinyai saṃvāhinībhyām saṃvāhinībhyaḥ
Ablativesaṃvāhinyāḥ saṃvāhinībhyām saṃvāhinībhyaḥ
Genitivesaṃvāhinyāḥ saṃvāhinyoḥ saṃvāhinīnām
Locativesaṃvāhinyām saṃvāhinyoḥ saṃvāhinīṣu

Compound saṃvāhini - saṃvāhinī -

Adverb -saṃvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria