Declension table of ?saṃvāhin

Deva

NeuterSingularDualPlural
Nominativesaṃvāhi saṃvāhinī saṃvāhīni
Vocativesaṃvāhin saṃvāhi saṃvāhinī saṃvāhīni
Accusativesaṃvāhi saṃvāhinī saṃvāhīni
Instrumentalsaṃvāhinā saṃvāhibhyām saṃvāhibhiḥ
Dativesaṃvāhine saṃvāhibhyām saṃvāhibhyaḥ
Ablativesaṃvāhinaḥ saṃvāhibhyām saṃvāhibhyaḥ
Genitivesaṃvāhinaḥ saṃvāhinoḥ saṃvāhinām
Locativesaṃvāhini saṃvāhinoḥ saṃvāhiṣu

Compound saṃvāhi -

Adverb -saṃvāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria