Declension table of ?saṃvāhikā

Deva

FeminineSingularDualPlural
Nominativesaṃvāhikā saṃvāhike saṃvāhikāḥ
Vocativesaṃvāhike saṃvāhike saṃvāhikāḥ
Accusativesaṃvāhikām saṃvāhike saṃvāhikāḥ
Instrumentalsaṃvāhikayā saṃvāhikābhyām saṃvāhikābhiḥ
Dativesaṃvāhikāyai saṃvāhikābhyām saṃvāhikābhyaḥ
Ablativesaṃvāhikāyāḥ saṃvāhikābhyām saṃvāhikābhyaḥ
Genitivesaṃvāhikāyāḥ saṃvāhikayoḥ saṃvāhikānām
Locativesaṃvāhikāyām saṃvāhikayoḥ saṃvāhikāsu

Adverb -saṃvāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria