Declension table of ?saṃvāhā

Deva

FeminineSingularDualPlural
Nominativesaṃvāhā saṃvāhe saṃvāhāḥ
Vocativesaṃvāhe saṃvāhe saṃvāhāḥ
Accusativesaṃvāhām saṃvāhe saṃvāhāḥ
Instrumentalsaṃvāhayā saṃvāhābhyām saṃvāhābhiḥ
Dativesaṃvāhāyai saṃvāhābhyām saṃvāhābhyaḥ
Ablativesaṃvāhāyāḥ saṃvāhābhyām saṃvāhābhyaḥ
Genitivesaṃvāhāyāḥ saṃvāhayoḥ saṃvāhānām
Locativesaṃvāhāyām saṃvāhayoḥ saṃvāhāsu

Adverb -saṃvāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria