Declension table of saṃvāha

Deva

NeuterSingularDualPlural
Nominativesaṃvāham saṃvāhe saṃvāhāni
Vocativesaṃvāha saṃvāhe saṃvāhāni
Accusativesaṃvāham saṃvāhe saṃvāhāni
Instrumentalsaṃvāhena saṃvāhābhyām saṃvāhaiḥ
Dativesaṃvāhāya saṃvāhābhyām saṃvāhebhyaḥ
Ablativesaṃvāhāt saṃvāhābhyām saṃvāhebhyaḥ
Genitivesaṃvāhasya saṃvāhayoḥ saṃvāhānām
Locativesaṃvāhe saṃvāhayoḥ saṃvāheṣu

Compound saṃvāha -

Adverb -saṃvāham -saṃvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria