Declension table of ?saṃvāditrī

Deva

FeminineSingularDualPlural
Nominativesaṃvāditrī saṃvāditryau saṃvāditryaḥ
Vocativesaṃvāditri saṃvāditryau saṃvāditryaḥ
Accusativesaṃvāditrīm saṃvāditryau saṃvāditrīḥ
Instrumentalsaṃvāditryā saṃvāditrībhyām saṃvāditrībhiḥ
Dativesaṃvāditryai saṃvāditrībhyām saṃvāditrībhyaḥ
Ablativesaṃvāditryāḥ saṃvāditrībhyām saṃvāditrībhyaḥ
Genitivesaṃvāditryāḥ saṃvāditryoḥ saṃvāditrīṇām
Locativesaṃvāditryām saṃvāditryoḥ saṃvāditrīṣu

Compound saṃvāditri - saṃvāditrī -

Adverb -saṃvāditri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria