Declension table of ?saṃvāditṛ

Deva

MasculineSingularDualPlural
Nominativesaṃvāditā saṃvāditārau saṃvāditāraḥ
Vocativesaṃvāditaḥ saṃvāditārau saṃvāditāraḥ
Accusativesaṃvāditāram saṃvāditārau saṃvāditṝn
Instrumentalsaṃvāditrā saṃvāditṛbhyām saṃvāditṛbhiḥ
Dativesaṃvāditre saṃvāditṛbhyām saṃvāditṛbhyaḥ
Ablativesaṃvādituḥ saṃvāditṛbhyām saṃvāditṛbhyaḥ
Genitivesaṃvādituḥ saṃvāditroḥ saṃvāditṝṇām
Locativesaṃvāditari saṃvāditroḥ saṃvāditṛṣu

Compound saṃvāditṛ -

Adverb -saṃvāditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria