Declension table of ?saṃvādin

Deva

MasculineSingularDualPlural
Nominativesaṃvādī saṃvādinau saṃvādinaḥ
Vocativesaṃvādin saṃvādinau saṃvādinaḥ
Accusativesaṃvādinam saṃvādinau saṃvādinaḥ
Instrumentalsaṃvādinā saṃvādibhyām saṃvādibhiḥ
Dativesaṃvādine saṃvādibhyām saṃvādibhyaḥ
Ablativesaṃvādinaḥ saṃvādibhyām saṃvādibhyaḥ
Genitivesaṃvādinaḥ saṃvādinoḥ saṃvādinām
Locativesaṃvādini saṃvādinoḥ saṃvādiṣu

Compound saṃvādi -

Adverb -saṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria