Declension table of saṃvādana

Deva

NeuterSingularDualPlural
Nominativesaṃvādanam saṃvādane saṃvādanāni
Vocativesaṃvādana saṃvādane saṃvādanāni
Accusativesaṃvādanam saṃvādane saṃvādanāni
Instrumentalsaṃvādanena saṃvādanābhyām saṃvādanaiḥ
Dativesaṃvādanāya saṃvādanābhyām saṃvādanebhyaḥ
Ablativesaṃvādanāt saṃvādanābhyām saṃvādanebhyaḥ
Genitivesaṃvādanasya saṃvādanayoḥ saṃvādanānām
Locativesaṃvādane saṃvādanayoḥ saṃvādaneṣu

Compound saṃvādana -

Adverb -saṃvādanam -saṃvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria