Declension table of saṃvāda

Deva

MasculineSingularDualPlural
Nominativesaṃvādaḥ saṃvādau saṃvādāḥ
Vocativesaṃvāda saṃvādau saṃvādāḥ
Accusativesaṃvādam saṃvādau saṃvādān
Instrumentalsaṃvādena saṃvādābhyām saṃvādaiḥ saṃvādebhiḥ
Dativesaṃvādāya saṃvādābhyām saṃvādebhyaḥ
Ablativesaṃvādāt saṃvādābhyām saṃvādebhyaḥ
Genitivesaṃvādasya saṃvādayoḥ saṃvādānām
Locativesaṃvāde saṃvādayoḥ saṃvādeṣu

Compound saṃvāda -

Adverb -saṃvādam -saṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria